Declension table of ?ambiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeambiṣyamāṇaḥ ambiṣyamāṇau ambiṣyamāṇāḥ
Vocativeambiṣyamāṇa ambiṣyamāṇau ambiṣyamāṇāḥ
Accusativeambiṣyamāṇam ambiṣyamāṇau ambiṣyamāṇān
Instrumentalambiṣyamāṇena ambiṣyamāṇābhyām ambiṣyamāṇaiḥ ambiṣyamāṇebhiḥ
Dativeambiṣyamāṇāya ambiṣyamāṇābhyām ambiṣyamāṇebhyaḥ
Ablativeambiṣyamāṇāt ambiṣyamāṇābhyām ambiṣyamāṇebhyaḥ
Genitiveambiṣyamāṇasya ambiṣyamāṇayoḥ ambiṣyamāṇānām
Locativeambiṣyamāṇe ambiṣyamāṇayoḥ ambiṣyamāṇeṣu

Compound ambiṣyamāṇa -

Adverb -ambiṣyamāṇam -ambiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria