Declension table of ?ambantī

Deva

FeminineSingularDualPlural
Nominativeambantī ambantyau ambantyaḥ
Vocativeambanti ambantyau ambantyaḥ
Accusativeambantīm ambantyau ambantīḥ
Instrumentalambantyā ambantībhyām ambantībhiḥ
Dativeambantyai ambantībhyām ambantībhyaḥ
Ablativeambantyāḥ ambantībhyām ambantībhyaḥ
Genitiveambantyāḥ ambantyoḥ ambantīnām
Locativeambantyām ambantyoḥ ambantīṣu

Compound ambanti - ambantī -

Adverb -ambanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria