सुबन्तावली ?अमवता

Roma

स्त्रीएकद्विबहु
प्रथमाअमवता अमवते अमवताः
सम्बोधनम्अमवते अमवते अमवताः
द्वितीयाअमवताम् अमवते अमवताः
तृतीयाअमवतया अमवताभ्याम् अमवताभिः
चतुर्थीअमवतायै अमवताभ्याम् अमवताभ्यः
पञ्चमीअमवतायाः अमवताभ्याम् अमवताभ्यः
षष्ठीअमवतायाः अमवतयोः अमवतानाम्
सप्तमीअमवतायाम् अमवतयोः अमवतासु

अव्यय ॰अमवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria