सुबन्तावली ?अमतिपूर्वका

Roma

स्त्रीएकद्विबहु
प्रथमाअमतिपूर्वका अमतिपूर्वके अमतिपूर्वकाः
सम्बोधनम्अमतिपूर्वके अमतिपूर्वके अमतिपूर्वकाः
द्वितीयाअमतिपूर्वकाम् अमतिपूर्वके अमतिपूर्वकाः
तृतीयाअमतिपूर्वकया अमतिपूर्वकाभ्याम् अमतिपूर्वकाभिः
चतुर्थीअमतिपूर्वकायै अमतिपूर्वकाभ्याम् अमतिपूर्वकाभ्यः
पञ्चमीअमतिपूर्वकायाः अमतिपूर्वकाभ्याम् अमतिपूर्वकाभ्यः
षष्ठीअमतिपूर्वकायाः अमतिपूर्वकयोः अमतिपूर्वकाणाम्
सप्तमीअमतिपूर्वकायाम् अमतिपूर्वकयोः अमतिपूर्वकासु

अव्यय ॰अमतिपूर्वकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria