सुबन्तावली ?अमतिपूर्वक

Roma

पुमान्एकद्विबहु
प्रथमाअमतिपूर्वकः अमतिपूर्वकौ अमतिपूर्वकाः
सम्बोधनम्अमतिपूर्वक अमतिपूर्वकौ अमतिपूर्वकाः
द्वितीयाअमतिपूर्वकम् अमतिपूर्वकौ अमतिपूर्वकान्
तृतीयाअमतिपूर्वकेण अमतिपूर्वकाभ्याम् अमतिपूर्वकैः अमतिपूर्वकेभिः
चतुर्थीअमतिपूर्वकाय अमतिपूर्वकाभ्याम् अमतिपूर्वकेभ्यः
पञ्चमीअमतिपूर्वकात् अमतिपूर्वकाभ्याम् अमतिपूर्वकेभ्यः
षष्ठीअमतिपूर्वकस्य अमतिपूर्वकयोः अमतिपूर्वकाणाम्
सप्तमीअमतिपूर्वके अमतिपूर्वकयोः अमतिपूर्वकेषु

समास अमतिपूर्वक

अव्यय ॰अमतिपूर्वकम् ॰अमतिपूर्वकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria