सुबन्तावली ?अमत

Roma

पुमान्एकद्विबहु
प्रथमाअमतः अमतौ अमताः
सम्बोधनम्अमत अमतौ अमताः
द्वितीयाअमतम् अमतौ अमतान्
तृतीयाअमतेन अमताभ्याम् अमतैः अमतेभिः
चतुर्थीअमताय अमताभ्याम् अमतेभ्यः
पञ्चमीअमतात् अमताभ्याम् अमतेभ्यः
षष्ठीअमतस्य अमतयोः अमतानाम्
सप्तमीअमते अमतयोः अमतेषु

समास अमत

अव्यय ॰अमतम् ॰अमतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria