Declension table of ?amat

Deva

NeuterSingularDualPlural
Nominativeamat amantī amatī amanti
Vocativeamat amantī amatī amanti
Accusativeamat amantī amatī amanti
Instrumentalamatā amadbhyām amadbhiḥ
Dativeamate amadbhyām amadbhyaḥ
Ablativeamataḥ amadbhyām amadbhyaḥ
Genitiveamataḥ amatoḥ amatām
Locativeamati amatoḥ amatsu

Adverb -amatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria