सुबन्तावली ?अमत्

Roma

पुमान्एकद्विबहु
प्रथमाअमन् अमन्तौ अमन्तः
सम्बोधनम्अमन् अमन्तौ अमन्तः
द्वितीयाअमन्तम् अमन्तौ अमतः
तृतीयाअमता अमद्भ्याम् अमद्भिः
चतुर्थीअमते अमद्भ्याम् अमद्भ्यः
पञ्चमीअमतः अमद्भ्याम् अमद्भ्यः
षष्ठीअमतः अमतोः अमताम्
सप्तमीअमति अमतोः अमत्सु

समास अमत्

अव्यय ॰अमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria