सुबन्तावली ?अमरेश्वरतीर्थ

Roma

पुमान्एकद्विबहु
प्रथमाअमरेश्वरतीर्थः अमरेश्वरतीर्थौ अमरेश्वरतीर्थाः
सम्बोधनम्अमरेश्वरतीर्थ अमरेश्वरतीर्थौ अमरेश्वरतीर्थाः
द्वितीयाअमरेश्वरतीर्थम् अमरेश्वरतीर्थौ अमरेश्वरतीर्थान्
तृतीयाअमरेश्वरतीर्थेन अमरेश्वरतीर्थाभ्याम् अमरेश्वरतीर्थैः अमरेश्वरतीर्थेभिः
चतुर्थीअमरेश्वरतीर्थाय अमरेश्वरतीर्थाभ्याम् अमरेश्वरतीर्थेभ्यः
पञ्चमीअमरेश्वरतीर्थात् अमरेश्वरतीर्थाभ्याम् अमरेश्वरतीर्थेभ्यः
षष्ठीअमरेश्वरतीर्थस्य अमरेश्वरतीर्थयोः अमरेश्वरतीर्थानाम्
सप्तमीअमरेश्वरतीर्थे अमरेश्वरतीर्थयोः अमरेश्वरतीर्थेषु

समास अमरेश्वरतीर्थ

अव्यय ॰अमरेश्वरतीर्थम् ॰अमरेश्वरतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria