सुबन्तावली ?अमरवर्णिन्

Roma

पुमान्एकद्विबहु
प्रथमाअमरवर्णी अमरवर्णिनौ अमरवर्णिनः
सम्बोधनम्अमरवर्णिन् अमरवर्णिनौ अमरवर्णिनः
द्वितीयाअमरवर्णिनम् अमरवर्णिनौ अमरवर्णिनः
तृतीयाअमरवर्णिना अमरवर्णिभ्याम् अमरवर्णिभिः
चतुर्थीअमरवर्णिने अमरवर्णिभ्याम् अमरवर्णिभ्यः
पञ्चमीअमरवर्णिनः अमरवर्णिभ्याम् अमरवर्णिभ्यः
षष्ठीअमरवर्णिनः अमरवर्णिनोः अमरवर्णिनाम्
सप्तमीअमरवर्णिनि अमरवर्णिनोः अमरवर्णिषु

समास अमरवर्णि

अव्यय ॰अमरवर्णि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria