सुबन्तावली ?अमरपुष्प

Roma

पुमान्एकद्विबहु
प्रथमाअमरपुष्पः अमरपुष्पौ अमरपुष्पाः
सम्बोधनम्अमरपुष्प अमरपुष्पौ अमरपुष्पाः
द्वितीयाअमरपुष्पम् अमरपुष्पौ अमरपुष्पान्
तृतीयाअमरपुष्पेण अमरपुष्पाभ्याम् अमरपुष्पैः अमरपुष्पेभिः
चतुर्थीअमरपुष्पाय अमरपुष्पाभ्याम् अमरपुष्पेभ्यः
पञ्चमीअमरपुष्पात् अमरपुष्पाभ्याम् अमरपुष्पेभ्यः
षष्ठीअमरपुष्पस्य अमरपुष्पयोः अमरपुष्पाणाम्
सप्तमीअमरपुष्पे अमरपुष्पयोः अमरपुष्पेषु

समास अमरपुष्प

अव्यय ॰अमरपुष्पम् ॰अमरपुष्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria