सुबन्तावली ?अमरप्रभ

Roma

पुमान्एकद्विबहु
प्रथमाअमरप्रभः अमरप्रभौ अमरप्रभाः
सम्बोधनम्अमरप्रभ अमरप्रभौ अमरप्रभाः
द्वितीयाअमरप्रभम् अमरप्रभौ अमरप्रभान्
तृतीयाअमरप्रभेण अमरप्रभाभ्याम् अमरप्रभैः अमरप्रभेभिः
चतुर्थीअमरप्रभाय अमरप्रभाभ्याम् अमरप्रभेभ्यः
पञ्चमीअमरप्रभात् अमरप्रभाभ्याम् अमरप्रभेभ्यः
षष्ठीअमरप्रभस्य अमरप्रभयोः अमरप्रभाणाम्
सप्तमीअमरप्रभे अमरप्रभयोः अमरप्रभेषु

समास अमरप्रभ

अव्यय ॰अमरप्रभम् ॰अमरप्रभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria