सुबन्तावली ?अमरमृगीदृश्

Roma

पुमान्एकद्विबहु
प्रथमाअमरमृगीदृक् अमरमृगीदृशौ अमरमृगीदृशः
सम्बोधनम्
द्वितीयाअमरमृगीदृशम् अमरमृगीदृशौ अमरमृगीदृशः
तृतीयाअमरमृगीदृशा अमरमृगीदृग्भ्याम् अमरमृगीदृग्भिः
चतुर्थीअमरमृगीदृशे अमरमृगीदृग्भ्याम् अमरमृगीदृग्भ्यः
पञ्चमीअमरमृगीदृशः अमरमृगीदृग्भ्याम् अमरमृगीदृग्भ्यः
षष्ठीअमरमृगीदृशः अमरमृगीदृशोः अमरमृगीदृशाम्
सप्तमीअमरमृगीदृशि अमरमृगीदृशोः अमरमृगीदृक्षु

समास अमरमृगीदृक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria