सुबन्तावली ?अमरज

Roma

पुमान्एकद्विबहु
प्रथमाअमरजः अमरजौ अमरजाः
सम्बोधनम्अमरज अमरजौ अमरजाः
द्वितीयाअमरजम् अमरजौ अमरजान्
तृतीयाअमरजेन अमरजाभ्याम् अमरजैः अमरजेभिः
चतुर्थीअमरजाय अमरजाभ्याम् अमरजेभ्यः
पञ्चमीअमरजात् अमरजाभ्याम् अमरजेभ्यः
षष्ठीअमरजस्य अमरजयोः अमरजानाम्
सप्तमीअमरजे अमरजयोः अमरजेषु

समास अमरज

अव्यय ॰अमरजम् ॰अमरजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria