सुबन्तावली ?अमरञ्जय

Roma

पुमान्एकद्विबहु
प्रथमाअमरञ्जयः अमरञ्जयौ अमरञ्जयाः
सम्बोधनम्अमरञ्जय अमरञ्जयौ अमरञ्जयाः
द्वितीयाअमरञ्जयम् अमरञ्जयौ अमरञ्जयान्
तृतीयाअमरञ्जयेन अमरञ्जयाभ्याम् अमरञ्जयैः अमरञ्जयेभिः
चतुर्थीअमरञ्जयाय अमरञ्जयाभ्याम् अमरञ्जयेभ्यः
पञ्चमीअमरञ्जयात् अमरञ्जयाभ्याम् अमरञ्जयेभ्यः
षष्ठीअमरञ्जयस्य अमरञ्जययोः अमरञ्जयानाम्
सप्तमीअमरञ्जये अमरञ्जययोः अमरञ्जयेषु

समास अमरञ्जय

अव्यय ॰अमरञ्जयम् ॰अमरञ्जयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria