सुबन्तावली ?अमम

Roma

पुमान्एकद्विबहु
प्रथमाअममः अममौ अममाः
सम्बोधनम्अमम अममौ अममाः
द्वितीयाअममम् अममौ अममान्
तृतीयाअममेन अममाभ्याम् अममैः अममेभिः
चतुर्थीअममाय अममाभ्याम् अममेभ्यः
पञ्चमीअममात् अममाभ्याम् अममेभ्यः
षष्ठीअममस्य अममयोः अममानाम्
सप्तमीअममे अममयोः अममेषु

समास अमम

अव्यय ॰अममम् ॰अममात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria