सुबन्तावली ?अमलीमस

Roma

पुमान्एकद्विबहु
प्रथमाअमलीमसः अमलीमसौ अमलीमसाः
सम्बोधनम्अमलीमस अमलीमसौ अमलीमसाः
द्वितीयाअमलीमसम् अमलीमसौ अमलीमसान्
तृतीयाअमलीमसेन अमलीमसाभ्याम् अमलीमसैः अमलीमसेभिः
चतुर्थीअमलीमसाय अमलीमसाभ्याम् अमलीमसेभ्यः
पञ्चमीअमलीमसात् अमलीमसाभ्याम् अमलीमसेभ्यः
षष्ठीअमलीमसस्य अमलीमसयोः अमलीमसानाम्
सप्तमीअमलीमसे अमलीमसयोः अमलीमसेषु

समास अमलीमस

अव्यय ॰अमलीमसम् ॰अमलीमसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria