सुबन्तावली ?अमलातक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअमलातकम् अमलातके अमलातकानि
सम्बोधनम्अमलातक अमलातके अमलातकानि
द्वितीयाअमलातकम् अमलातके अमलातकानि
तृतीयाअमलातकेन अमलातकाभ्याम् अमलातकैः
चतुर्थीअमलातकाय अमलातकाभ्याम् अमलातकेभ्यः
पञ्चमीअमलातकात् अमलातकाभ्याम् अमलातकेभ्यः
षष्ठीअमलातकस्य अमलातकयोः अमलातकानाम्
सप्तमीअमलातके अमलातकयोः अमलातकेषु

समास अमलातक

अव्यय ॰अमलातकम् ॰अमलातकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria