सुबन्तावली ?अमद्यपमद्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअमद्यपमद्यत् अमद्यपमद्यन्ती अमद्यपमद्यती अमद्यपमद्यन्ति
सम्बोधनम्अमद्यपमद्यत् अमद्यपमद्यन्ती अमद्यपमद्यती अमद्यपमद्यन्ति
द्वितीयाअमद्यपमद्यत् अमद्यपमद्यन्ती अमद्यपमद्यती अमद्यपमद्यन्ति
तृतीयाअमद्यपमद्यता अमद्यपमद्यद्भ्याम् अमद्यपमद्यद्भिः
चतुर्थीअमद्यपमद्यते अमद्यपमद्यद्भ्याम् अमद्यपमद्यद्भ्यः
पञ्चमीअमद्यपमद्यतः अमद्यपमद्यद्भ्याम् अमद्यपमद्यद्भ्यः
षष्ठीअमद्यपमद्यतः अमद्यपमद्यतोः अमद्यपमद्यताम्
सप्तमीअमद्यपमद्यति अमद्यपमद्यतोः अमद्यपमद्यत्सु

अव्यय ॰अमद्यपमद्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria