सुबन्तावली ?अमण्डित

Roma

पुमान्एकद्विबहु
प्रथमाअमण्डितः अमण्डितौ अमण्डिताः
सम्बोधनम्अमण्डित अमण्डितौ अमण्डिताः
द्वितीयाअमण्डितम् अमण्डितौ अमण्डितान्
तृतीयाअमण्डितेन अमण्डिताभ्याम् अमण्डितैः अमण्डितेभिः
चतुर्थीअमण्डिताय अमण्डिताभ्याम् अमण्डितेभ्यः
पञ्चमीअमण्डितात् अमण्डिताभ्याम् अमण्डितेभ्यः
षष्ठीअमण्डितस्य अमण्डितयोः अमण्डितानाम्
सप्तमीअमण्डिते अमण्डितयोः अमण्डितेषु

समास अमण्डित

अव्यय ॰अमण्डितम् ॰अमण्डितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria