सुबन्तावली ?अमृतसम्भवा

Roma

स्त्रीएकद्विबहु
प्रथमाअमृतसम्भवा अमृतसम्भवे अमृतसम्भवाः
सम्बोधनम्अमृतसम्भवे अमृतसम्भवे अमृतसम्भवाः
द्वितीयाअमृतसम्भवाम् अमृतसम्भवे अमृतसम्भवाः
तृतीयाअमृतसम्भवया अमृतसम्भवाभ्याम् अमृतसम्भवाभिः
चतुर्थीअमृतसम्भवायै अमृतसम्भवाभ्याम् अमृतसम्भवाभ्यः
पञ्चमीअमृतसम्भवायाः अमृतसम्भवाभ्याम् अमृतसम्भवाभ्यः
षष्ठीअमृतसम्भवायाः अमृतसम्भवयोः अमृतसम्भवानाम्
सप्तमीअमृतसम्भवायाम् अमृतसम्भवयोः अमृतसम्भवासु

अव्यय ॰अमृतसम्भवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria