सुबन्तावली ?अमृताभिषिक्त

Roma

पुमान्एकद्विबहु
प्रथमाअमृताभिषिक्तः अमृताभिषिक्तौ अमृताभिषिक्ताः
सम्बोधनम्अमृताभिषिक्त अमृताभिषिक्तौ अमृताभिषिक्ताः
द्वितीयाअमृताभिषिक्तम् अमृताभिषिक्तौ अमृताभिषिक्तान्
तृतीयाअमृताभिषिक्तेन अमृताभिषिक्ताभ्याम् अमृताभिषिक्तैः अमृताभिषिक्तेभिः
चतुर्थीअमृताभिषिक्ताय अमृताभिषिक्ताभ्याम् अमृताभिषिक्तेभ्यः
पञ्चमीअमृताभिषिक्तात् अमृताभिषिक्ताभ्याम् अमृताभिषिक्तेभ्यः
षष्ठीअमृताभिषिक्तस्य अमृताभिषिक्तयोः अमृताभिषिक्तानाम्
सप्तमीअमृताभिषिक्ते अमृताभिषिक्तयोः अमृताभिषिक्तेषु

समास अमृताभिषिक्त

अव्यय ॰अमृताभिषिक्तम् ॰अमृताभिषिक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria