Declension table of ?altavat

Deva

MasculineSingularDualPlural
Nominativealtavān altavantau altavantaḥ
Vocativealtavan altavantau altavantaḥ
Accusativealtavantam altavantau altavataḥ
Instrumentalaltavatā altavadbhyām altavadbhiḥ
Dativealtavate altavadbhyām altavadbhyaḥ
Ablativealtavataḥ altavadbhyām altavadbhyaḥ
Genitivealtavataḥ altavatoḥ altavatām
Locativealtavati altavatoḥ altavatsu

Compound altavat -

Adverb -altavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria