Declension table of ?alta

Deva

NeuterSingularDualPlural
Nominativealtam alte altāni
Vocativealta alte altāni
Accusativealtam alte altāni
Instrumentalaltena altābhyām altaiḥ
Dativealtāya altābhyām altebhyaḥ
Ablativealtāt altābhyām altebhyaḥ
Genitivealtasya altayoḥ altānām
Locativealte altayoḥ alteṣu

Compound alta -

Adverb -altam -altāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria