Declension table of ?alta

Deva

MasculineSingularDualPlural
Nominativealtaḥ altau altāḥ
Vocativealta altau altāḥ
Accusativealtam altau altān
Instrumentalaltena altābhyām altaiḥ altebhiḥ
Dativealtāya altābhyām altebhyaḥ
Ablativealtāt altābhyām altebhyaḥ
Genitivealtasya altayoḥ altānām
Locativealte altayoḥ alteṣu

Compound alta -

Adverb -altam -altāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria