Declension table of ?alpiṣṭhā

Deva

FeminineSingularDualPlural
Nominativealpiṣṭhā alpiṣṭhe alpiṣṭhāḥ
Vocativealpiṣṭhe alpiṣṭhe alpiṣṭhāḥ
Accusativealpiṣṭhām alpiṣṭhe alpiṣṭhāḥ
Instrumentalalpiṣṭhayā alpiṣṭhābhyām alpiṣṭhābhiḥ
Dativealpiṣṭhāyai alpiṣṭhābhyām alpiṣṭhābhyaḥ
Ablativealpiṣṭhāyāḥ alpiṣṭhābhyām alpiṣṭhābhyaḥ
Genitivealpiṣṭhāyāḥ alpiṣṭhayoḥ alpiṣṭhānām
Locativealpiṣṭhāyām alpiṣṭhayoḥ alpiṣṭhāsu

Adverb -alpiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria