सुबन्तावली ?अल्पशयु

Roma

पुमान्एकद्विबहु
प्रथमाअल्पशयुः अल्पशयू अल्पशयवः
सम्बोधनम्अल्पशयो अल्पशयू अल्पशयवः
द्वितीयाअल्पशयुम् अल्पशयू अल्पशयून्
तृतीयाअल्पशयुना अल्पशयुभ्याम् अल्पशयुभिः
चतुर्थीअल्पशयवे अल्पशयुभ्याम् अल्पशयुभ्यः
पञ्चमीअल्पशयोः अल्पशयुभ्याम् अल्पशयुभ्यः
षष्ठीअल्पशयोः अल्पशय्वोः अल्पशयूनाम्
सप्तमीअल्पशयौ अल्पशय्वोः अल्पशयुषु

समास अल्पशयु

अव्यय ॰अल्पशयु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria