Declension table of alpavidya

Deva

NeuterSingularDualPlural
Nominativealpavidyam alpavidye alpavidyāni
Vocativealpavidya alpavidye alpavidyāni
Accusativealpavidyam alpavidye alpavidyāni
Instrumentalalpavidyena alpavidyābhyām alpavidyaiḥ
Dativealpavidyāya alpavidyābhyām alpavidyebhyaḥ
Ablativealpavidyāt alpavidyābhyām alpavidyebhyaḥ
Genitivealpavidyasya alpavidyayoḥ alpavidyānām
Locativealpavidye alpavidyayoḥ alpavidyeṣu

Compound alpavidya -

Adverb -alpavidyam -alpavidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria