Declension table of ?alpasattvā

Deva

FeminineSingularDualPlural
Nominativealpasattvā alpasattve alpasattvāḥ
Vocativealpasattve alpasattve alpasattvāḥ
Accusativealpasattvām alpasattve alpasattvāḥ
Instrumentalalpasattvayā alpasattvābhyām alpasattvābhiḥ
Dativealpasattvāyai alpasattvābhyām alpasattvābhyaḥ
Ablativealpasattvāyāḥ alpasattvābhyām alpasattvābhyaḥ
Genitivealpasattvāyāḥ alpasattvayoḥ alpasattvānām
Locativealpasattvāyām alpasattvayoḥ alpasattvāsu

Adverb -alpasattvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria