सुबन्तावली ?अल्पपरिच्छद

Roma

पुमान्एकद्विबहु
प्रथमाअल्पपरिच्छदः अल्पपरिच्छदौ अल्पपरिच्छदाः
सम्बोधनम्अल्पपरिच्छद अल्पपरिच्छदौ अल्पपरिच्छदाः
द्वितीयाअल्पपरिच्छदम् अल्पपरिच्छदौ अल्पपरिच्छदान्
तृतीयाअल्पपरिच्छदेन अल्पपरिच्छदाभ्याम् अल्पपरिच्छदैः अल्पपरिच्छदेभिः
चतुर्थीअल्पपरिच्छदाय अल्पपरिच्छदाभ्याम् अल्पपरिच्छदेभ्यः
पञ्चमीअल्पपरिच्छदात् अल्पपरिच्छदाभ्याम् अल्पपरिच्छदेभ्यः
षष्ठीअल्पपरिच्छदस्य अल्पपरिच्छदयोः अल्पपरिच्छदानाम्
सप्तमीअल्पपरिच्छदे अल्पपरिच्छदयोः अल्पपरिच्छदेषु

समास अल्पपरिच्छद

अव्यय ॰अल्पपरिच्छदम् ॰अल्पपरिच्छदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria