Declension table of alpajñatva

Deva

NeuterSingularDualPlural
Nominativealpajñatvam alpajñatve alpajñatvāni
Vocativealpajñatva alpajñatve alpajñatvāni
Accusativealpajñatvam alpajñatve alpajñatvāni
Instrumentalalpajñatvena alpajñatvābhyām alpajñatvaiḥ
Dativealpajñatvāya alpajñatvābhyām alpajñatvebhyaḥ
Ablativealpajñatvāt alpajñatvābhyām alpajñatvebhyaḥ
Genitivealpajñatvasya alpajñatvayoḥ alpajñatvānām
Locativealpajñatve alpajñatvayoḥ alpajñatveṣu

Compound alpajñatva -

Adverb -alpajñatvam -alpajñatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria