Declension table of alpajña

Deva

NeuterSingularDualPlural
Nominativealpajñam alpajñe alpajñāni
Vocativealpajña alpajñe alpajñāni
Accusativealpajñam alpajñe alpajñāni
Instrumentalalpajñena alpajñābhyām alpajñaiḥ
Dativealpajñāya alpajñābhyām alpajñebhyaḥ
Ablativealpajñāt alpajñābhyām alpajñebhyaḥ
Genitivealpajñasya alpajñayoḥ alpajñānām
Locativealpajñe alpajñayoḥ alpajñeṣu

Compound alpajña -

Adverb -alpajñam -alpajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria