सुबन्तावली ?अल्पधना

Roma

स्त्रीएकद्विबहु
प्रथमाअल्पधना अल्पधने अल्पधनाः
सम्बोधनम्अल्पधने अल्पधने अल्पधनाः
द्वितीयाअल्पधनाम् अल्पधने अल्पधनाः
तृतीयाअल्पधनया अल्पधनाभ्याम् अल्पधनाभिः
चतुर्थीअल्पधनायै अल्पधनाभ्याम् अल्पधनाभ्यः
पञ्चमीअल्पधनायाः अल्पधनाभ्याम् अल्पधनाभ्यः
षष्ठीअल्पधनायाः अल्पधनयोः अल्पधनानाम्
सप्तमीअल्पधनायाम् अल्पधनयोः अल्पधनासु

अव्यय ॰अल्पधनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria