सुबन्तावली ?अल्पबलप्राण

Roma

पुमान्एकद्विबहु
प्रथमाअल्पबलप्राणः अल्पबलप्राणौ अल्पबलप्राणाः
सम्बोधनम्अल्पबलप्राण अल्पबलप्राणौ अल्पबलप्राणाः
द्वितीयाअल्पबलप्राणम् अल्पबलप्राणौ अल्पबलप्राणान्
तृतीयाअल्पबलप्राणेन अल्पबलप्राणाभ्याम् अल्पबलप्राणैः अल्पबलप्राणेभिः
चतुर्थीअल्पबलप्राणाय अल्पबलप्राणाभ्याम् अल्पबलप्राणेभ्यः
पञ्चमीअल्पबलप्राणात् अल्पबलप्राणाभ्याम् अल्पबलप्राणेभ्यः
षष्ठीअल्पबलप्राणस्य अल्पबलप्राणयोः अल्पबलप्राणानाम्
सप्तमीअल्पबलप्राणे अल्पबलप्राणयोः अल्पबलप्राणेषु

समास अल्पबलप्राण

अव्यय ॰अल्पबलप्राणम् ॰अल्पबलप्राणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria