सुबन्तावली ?अल्पावशिष्ट

Roma

पुमान्एकद्विबहु
प्रथमाअल्पावशिष्टः अल्पावशिष्टौ अल्पावशिष्टाः
सम्बोधनम्अल्पावशिष्ट अल्पावशिष्टौ अल्पावशिष्टाः
द्वितीयाअल्पावशिष्टम् अल्पावशिष्टौ अल्पावशिष्टान्
तृतीयाअल्पावशिष्टेन अल्पावशिष्टाभ्याम् अल्पावशिष्टैः अल्पावशिष्टेभिः
चतुर्थीअल्पावशिष्टाय अल्पावशिष्टाभ्याम् अल्पावशिष्टेभ्यः
पञ्चमीअल्पावशिष्टात् अल्पावशिष्टाभ्याम् अल्पावशिष्टेभ्यः
षष्ठीअल्पावशिष्टस्य अल्पावशिष्टयोः अल्पावशिष्टानाम्
सप्तमीअल्पावशिष्टे अल्पावशिष्टयोः अल्पावशिष्टेषु

समास अल्पावशिष्ट

अव्यय ॰अल्पावशिष्टम् ॰अल्पावशिष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria