Declension table of ?alitavya

Deva

NeuterSingularDualPlural
Nominativealitavyam alitavye alitavyāni
Vocativealitavya alitavye alitavyāni
Accusativealitavyam alitavye alitavyāni
Instrumentalalitavyena alitavyābhyām alitavyaiḥ
Dativealitavyāya alitavyābhyām alitavyebhyaḥ
Ablativealitavyāt alitavyābhyām alitavyebhyaḥ
Genitivealitavyasya alitavyayoḥ alitavyānām
Locativealitavye alitavyayoḥ alitavyeṣu

Compound alitavya -

Adverb -alitavyam -alitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria