Declension table of ?alīkāyamāna

Deva

NeuterSingularDualPlural
Nominativealīkāyamānam alīkāyamāne alīkāyamānāni
Vocativealīkāyamāna alīkāyamāne alīkāyamānāni
Accusativealīkāyamānam alīkāyamāne alīkāyamānāni
Instrumentalalīkāyamānena alīkāyamānābhyām alīkāyamānaiḥ
Dativealīkāyamānāya alīkāyamānābhyām alīkāyamānebhyaḥ
Ablativealīkāyamānāt alīkāyamānābhyām alīkāyamānebhyaḥ
Genitivealīkāyamānasya alīkāyamānayoḥ alīkāyamānānām
Locativealīkāyamāne alīkāyamānayoḥ alīkāyamāneṣu

Compound alīkāyamāna -

Adverb -alīkāyamānam -alīkāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria