Declension table of ?aliṣyat

Deva

MasculineSingularDualPlural
Nominativealiṣyan aliṣyantau aliṣyantaḥ
Vocativealiṣyan aliṣyantau aliṣyantaḥ
Accusativealiṣyantam aliṣyantau aliṣyataḥ
Instrumentalaliṣyatā aliṣyadbhyām aliṣyadbhiḥ
Dativealiṣyate aliṣyadbhyām aliṣyadbhyaḥ
Ablativealiṣyataḥ aliṣyadbhyām aliṣyadbhyaḥ
Genitivealiṣyataḥ aliṣyatoḥ aliṣyatām
Locativealiṣyati aliṣyatoḥ aliṣyatsu

Compound aliṣyat -

Adverb -aliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria