Declension table of ?aliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativealiṣyamāṇā aliṣyamāṇe aliṣyamāṇāḥ
Vocativealiṣyamāṇe aliṣyamāṇe aliṣyamāṇāḥ
Accusativealiṣyamāṇām aliṣyamāṇe aliṣyamāṇāḥ
Instrumentalaliṣyamāṇayā aliṣyamāṇābhyām aliṣyamāṇābhiḥ
Dativealiṣyamāṇāyai aliṣyamāṇābhyām aliṣyamāṇābhyaḥ
Ablativealiṣyamāṇāyāḥ aliṣyamāṇābhyām aliṣyamāṇābhyaḥ
Genitivealiṣyamāṇāyāḥ aliṣyamāṇayoḥ aliṣyamāṇānām
Locativealiṣyamāṇāyām aliṣyamāṇayoḥ aliṣyamāṇāsu

Adverb -aliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria