Declension table of ?aliṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativealiṣyamāṇam aliṣyamāṇe aliṣyamāṇāni
Vocativealiṣyamāṇa aliṣyamāṇe aliṣyamāṇāni
Accusativealiṣyamāṇam aliṣyamāṇe aliṣyamāṇāni
Instrumentalaliṣyamāṇena aliṣyamāṇābhyām aliṣyamāṇaiḥ
Dativealiṣyamāṇāya aliṣyamāṇābhyām aliṣyamāṇebhyaḥ
Ablativealiṣyamāṇāt aliṣyamāṇābhyām aliṣyamāṇebhyaḥ
Genitivealiṣyamāṇasya aliṣyamāṇayoḥ aliṣyamāṇānām
Locativealiṣyamāṇe aliṣyamāṇayoḥ aliṣyamāṇeṣu

Compound aliṣyamāṇa -

Adverb -aliṣyamāṇam -aliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria