Declension table of ?aliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativealiṣyamāṇaḥ aliṣyamāṇau aliṣyamāṇāḥ
Vocativealiṣyamāṇa aliṣyamāṇau aliṣyamāṇāḥ
Accusativealiṣyamāṇam aliṣyamāṇau aliṣyamāṇān
Instrumentalaliṣyamāṇena aliṣyamāṇābhyām aliṣyamāṇaiḥ aliṣyamāṇebhiḥ
Dativealiṣyamāṇāya aliṣyamāṇābhyām aliṣyamāṇebhyaḥ
Ablativealiṣyamāṇāt aliṣyamāṇābhyām aliṣyamāṇebhyaḥ
Genitivealiṣyamāṇasya aliṣyamāṇayoḥ aliṣyamāṇānām
Locativealiṣyamāṇe aliṣyamāṇayoḥ aliṣyamāṇeṣu

Compound aliṣyamāṇa -

Adverb -aliṣyamāṇam -aliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria