सुबन्तावली ?अलवालक

Roma

पुमान्एकद्विबहु
प्रथमाअलवालकः अलवालकौ अलवालकाः
सम्बोधनम्अलवालक अलवालकौ अलवालकाः
द्वितीयाअलवालकम् अलवालकौ अलवालकान्
तृतीयाअलवालकेन अलवालकाभ्याम् अलवालकैः अलवालकेभिः
चतुर्थीअलवालकाय अलवालकाभ्याम् अलवालकेभ्यः
पञ्चमीअलवालकात् अलवालकाभ्याम् अलवालकेभ्यः
षष्ठीअलवालकस्य अलवालकयोः अलवालकानाम्
सप्तमीअलवालके अलवालकयोः अलवालकेषु

समास अलवालक

अव्यय ॰अलवालकम् ॰अलवालकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria