सुबन्तावली अलौकिकविग्रहवाक्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाअलौकिकविग्रहवाक्यम् अलौकिकविग्रहवाक्ये अलौकिकविग्रहवाक्याणि
सम्बोधनम्अलौकिकविग्रहवाक्य अलौकिकविग्रहवाक्ये अलौकिकविग्रहवाक्याणि
द्वितीयाअलौकिकविग्रहवाक्यम् अलौकिकविग्रहवाक्ये अलौकिकविग्रहवाक्याणि
तृतीयाअलौकिकविग्रहवाक्येण अलौकिकविग्रहवाक्याभ्याम् अलौकिकविग्रहवाक्यैः
चतुर्थीअलौकिकविग्रहवाक्याय अलौकिकविग्रहवाक्याभ्याम् अलौकिकविग्रहवाक्येभ्यः
पञ्चमीअलौकिकविग्रहवाक्यात् अलौकिकविग्रहवाक्याभ्याम् अलौकिकविग्रहवाक्येभ्यः
षष्ठीअलौकिकविग्रहवाक्यस्य अलौकिकविग्रहवाक्ययोः अलौकिकविग्रहवाक्याणाम्
सप्तमीअलौकिकविग्रहवाक्ये अलौकिकविग्रहवाक्ययोः अलौकिकविग्रहवाक्येषु

समास अलौकिकविग्रहवाक्य

अव्यय ॰अलौकिकविग्रहवाक्यम् ॰अलौकिकविग्रहवाक्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria