सुबन्तावली अलौकिकगणित

Roma

नपुंसकम्एकद्विबहु
प्रथमाअलौकिकगणितम् अलौकिकगणिते अलौकिकगणितानि
सम्बोधनम्अलौकिकगणित अलौकिकगणिते अलौकिकगणितानि
द्वितीयाअलौकिकगणितम् अलौकिकगणिते अलौकिकगणितानि
तृतीयाअलौकिकगणितेन अलौकिकगणिताभ्याम् अलौकिकगणितैः
चतुर्थीअलौकिकगणिताय अलौकिकगणिताभ्याम् अलौकिकगणितेभ्यः
पञ्चमीअलौकिकगणितात् अलौकिकगणिताभ्याम् अलौकिकगणितेभ्यः
षष्ठीअलौकिकगणितस्य अलौकिकगणितयोः अलौकिकगणितानाम्
सप्तमीअलौकिकगणिते अलौकिकगणितयोः अलौकिकगणितेषु

समास अलौकिकगणित

अव्यय ॰अलौकिकगणितम् ॰अलौकिकगणितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria