सुबन्तावली ?अलतिका

Roma

स्त्रीएकद्विबहु
प्रथमाअलतिका अलतिके अलतिकाः
सम्बोधनम्अलतिके अलतिके अलतिकाः
द्वितीयाअलतिकाम् अलतिके अलतिकाः
तृतीयाअलतिकया अलतिकाभ्याम् अलतिकाभिः
चतुर्थीअलतिकायै अलतिकाभ्याम् अलतिकाभ्यः
पञ्चमीअलतिकायाः अलतिकाभ्याम् अलतिकाभ्यः
षष्ठीअलतिकायाः अलतिकयोः अलतिकानाम्
सप्तमीअलतिकायाम् अलतिकयोः अलतिकासु

अव्यय ॰अलतिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria