सुबन्तावली ?अलसेक्षण

Roma

पुमान्एकद्विबहु
प्रथमाअलसेक्षणः अलसेक्षणौ अलसेक्षणाः
सम्बोधनम्अलसेक्षण अलसेक्षणौ अलसेक्षणाः
द्वितीयाअलसेक्षणम् अलसेक्षणौ अलसेक्षणान्
तृतीयाअलसेक्षणेन अलसेक्षणाभ्याम् अलसेक्षणैः अलसेक्षणेभिः
चतुर्थीअलसेक्षणाय अलसेक्षणाभ्याम् अलसेक्षणेभ्यः
पञ्चमीअलसेक्षणात् अलसेक्षणाभ्याम् अलसेक्षणेभ्यः
षष्ठीअलसेक्षणस्य अलसेक्षणयोः अलसेक्षणानाम्
सप्तमीअलसेक्षणे अलसेक्षणयोः अलसेक्षणेषु

समास अलसेक्षण

अव्यय ॰अलसेक्षणम् ॰अलसेक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria