सुबन्तावली ?अलसगमन

Roma

पुमान्एकद्विबहु
प्रथमाअलसगमनः अलसगमनौ अलसगमनाः
सम्बोधनम्अलसगमन अलसगमनौ अलसगमनाः
द्वितीयाअलसगमनम् अलसगमनौ अलसगमनान्
तृतीयाअलसगमनेन अलसगमनाभ्याम् अलसगमनैः अलसगमनेभिः
चतुर्थीअलसगमनाय अलसगमनाभ्याम् अलसगमनेभ्यः
पञ्चमीअलसगमनात् अलसगमनाभ्याम् अलसगमनेभ्यः
षष्ठीअलसगमनस्य अलसगमनयोः अलसगमनानाम्
सप्तमीअलसगमने अलसगमनयोः अलसगमनेषु

समास अलसगमन

अव्यय ॰अलसगमनम् ॰अलसगमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria