सुबन्तावली ?अलपत्

Roma

पुमान्एकद्विबहु
प्रथमाअलपन् अलपन्तौ अलपन्तः
सम्बोधनम्अलपन् अलपन्तौ अलपन्तः
द्वितीयाअलपन्तम् अलपन्तौ अलपतः
तृतीयाअलपता अलपद्भ्याम् अलपद्भिः
चतुर्थीअलपते अलपद्भ्याम् अलपद्भ्यः
पञ्चमीअलपतः अलपद्भ्याम् अलपद्भ्यः
षष्ठीअलपतः अलपतोः अलपताम्
सप्तमीअलपति अलपतोः अलपत्सु

समास अलपत्

अव्यय ॰अलपन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria