सुबन्तावली ?अलमर्थवचस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअलमर्थवचः अलमर्थवचसी अलमर्थवचांसि
सम्बोधनम्अलमर्थवचः अलमर्थवचसी अलमर्थवचांसि
द्वितीयाअलमर्थवचः अलमर्थवचसी अलमर्थवचांसि
तृतीयाअलमर्थवचसा अलमर्थवचोभ्याम् अलमर्थवचोभिः
चतुर्थीअलमर्थवचसे अलमर्थवचोभ्याम् अलमर्थवचोभ्यः
पञ्चमीअलमर्थवचसः अलमर्थवचोभ्याम् अलमर्थवचोभ्यः
षष्ठीअलमर्थवचसः अलमर्थवचसोः अलमर्थवचसाम्
सप्तमीअलमर्थवचसि अलमर्थवचसोः अलमर्थवचःसु

समास अलमर्थवचस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria