सुबन्तावली ?अलमर्थत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाअलमर्थत्वम् अलमर्थत्वे अलमर्थत्वानि
सम्बोधनम्अलमर्थत्व अलमर्थत्वे अलमर्थत्वानि
द्वितीयाअलमर्थत्वम् अलमर्थत्वे अलमर्थत्वानि
तृतीयाअलमर्थत्वेन अलमर्थत्वाभ्याम् अलमर्थत्वैः
चतुर्थीअलमर्थत्वाय अलमर्थत्वाभ्याम् अलमर्थत्वेभ्यः
पञ्चमीअलमर्थत्वात् अलमर्थत्वाभ्याम् अलमर्थत्वेभ्यः
षष्ठीअलमर्थत्वस्य अलमर्थत्वयोः अलमर्थत्वानाम्
सप्तमीअलमर्थत्वे अलमर्थत्वयोः अलमर्थत्वेषु

समास अलमर्थत्व

अव्यय ॰अलमर्थत्वम् ॰अलमर्थत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria